संस्कृत कक्षा 10 क्रियताम् एतत् ( ऐसा करें ) – Kriyatam Etat in Hindi
इस पोस्ट में हम बिहार बोर्ड के वर्ग 10 के संस्कृत द्रुतपाठाय (Second Sanskrit) के पाठ 23 (Kriyatam Etat) “ क्रियताम् एतत् ” के अर्थ सहित व्याख्या को जानेंगे। यदि किमपि करणीयम् इति इच्छा तर्हि परोपकारः क्रियताम् । यदि किमपि पालीनयम् इति इच्छा तर्हि धर्मः पाल्यताम् । यदि किमपि वक्तव्यम् इति इच्छा तर्हि सत्यम् उच्चताम् । … Read more