संस्कृत कक्षा 10 क्रियताम् एतत् ( ऐसा करें ) – Kriyatam Etat in Hindi

इस पोस्‍ट में हम बिहार बोर्ड के वर्ग 10 के संस्कृत द्रुतपाठाय (Second Sanskrit) के पाठ 23 (Kriyatam Etat) “ क्रियताम् एतत् ” के अर्थ सहित व्‍याख्‍या को जानेंगे।

Kriyatam Etat
Kriyatam Etat

यदि किमपि करणीयम् इति इच्छा तर्हि परोपकारः क्रियताम् ।
यदि किमपि पालीनयम् इति इच्छा तर्हि धर्मः पाल्यताम् ।
यदि किमपि वक्तव्यम् इति इच्छा तर्हि सत्यम् उच्चताम् ।
यदि सङ्गः करणीयः इति इच्छा तर्हि सज्जनानां सङ्ग क्रियताम् ।
यदि व्यसने इच्छा अस्ति तर्हि दानव्यसनं पाल्यताम् । ।
यदि किमपि ग्रहीतव्यम् इति इच्छा सज्जनानां गुणाः गृह्यन्ताम्।
यदि लोभः कोऽपि आस्थेयः तर्हि सद्गुणेषु लोभः स्थाप्यताम् ।
यदि निन्दा विना स्थातुं न शक्यते तर्हि स्वदोषाः निन्द्यन्ताम् ।
यदि कोपे तीवेच्छा तर्हि कोपविषये एव कृप्यताम्।
यदि कस्माच्चित् दूरं गन्तव्यम् हि परिग्रहात् दूरे स्थीयताम् ।
यदि किमपि द्रष्टव्यम् इति इच्छा तर्हि आत्मा एव दृश्यताम् ।
यदि कोऽपि शत्रुभावेन द्रष्टव्यः तर्हि रागद्वेषौ शत्रुभावेन दृश्येताम् ।
यदि भेतव्य तर्हि स्वस्य कुकृत्येभ्यः भीयताम्।

अर्थ : यदि कुछ भी करने की इच्छा हो तो परोपकार करो। यदि कुछ भी पालने की इच्छा हो तो धर्म पालन करो । यदि कुछ भी बोलने की इच्छा हो तो सत्य बोलो । यदि संगति करने की इच्छा हो तो अच्छे लोगों की संगति करों।
यदि आदत लगाने की इच्छा हो तो दान की आदत लगाओ
यदि कुछ ग्रहण करने की इच्छा हो तो अच्छे लोगों का गुण ग्रहण करो।

यदि किसी चीज में लोभ हो तो सद्गुणों में लोभ करो।यदि निन्दा के बिना नहीं रह सकते तो अपने दोष की निन्दा करो।
यदि गुस्सा में तेजी लाने की इच्छा हो तो गुस्सा के कारण पर ही गुस्सा करो।
यदि किसी चीज से दूर हटना चाहते हो तो परिग्रह (लेने) की भावना से दूर हटो।
यदि कुछ भी देखने की इच्छा हो तो अपने आपको देखो।
यदि किसी को शत्रु भाव से देखना हो तो राग और द्वेष को शत्रु भाव से देखो।
यदि डरना हो तो अपने कुकर्मों से डरो।।

अभ्यास

प्रश्न: 1. अस्य पाठस्य किं प्रयोजनम् अस्ति?

उत्तरम् –अस्य पाठस्य प्रयोजनं अस्ति यत् जनैः । किम किम् करणीयं वा अकरणीयं अस्य प्रदर्शनम।

प्रश्न: 2. जनैः किं करणीयं, पालनीयं वक्तव्यं च?

उत्तरम् –जनैः परोपकार सत्संगतिम् च करणीयम् धर्म दान व्यसनं च पालनीयम् सत्यं वक्तव्यम्।

प्रश्न: 3. केषां संग: करणीयः?

उत्तरम्- सज्जनानां संगः करणीयः ।

Read More – click here

Kriyatam Etat Video –  click here

Class 10 Science –  click here

Class 10 Sanskrit – click here

Leave a Comment