Bihar Board Class 7th Sanskrit अमृता भाग 2 षष्‍ठ: पाठ: संख्‍याज्ञानम् | Sankhya Gyanam Class 7th Sanskrit Solutions

इस पोस्‍ट में हमलोग बिहार बोर्ड के कक्षा 7 के संस्‍कृत अमृता भाग 2 पाठ 6 संख्‍याज्ञानम् (Sankhya Gyanam Class 7th Sanskrit Solutions) के सभी पाठ के व्‍याख्‍या को पढ़ेंगें।

षष्‍ठ: पाठ:
संख्‍याज्ञानम्
(संख्‍या संबंधी जानकारी)

अभ्यास के प्रश्न एवं उत्तर

मौखिक :

प्रश्न 1. निम्नलिखितानां पदानाम् उच्चारणं कुरुतः
पञ्चाशत्, एकचत्वारिंशत्, त्रिंशत्, विंशतिः, ऊनत्रिंशत्, चत्वारिंशत्, पञ्चविंशतिः, षट्त्रिंशत्, पञ्चपञ्चाशत्, चतुर्विंशतिः, अष्टाविंशतिः, त्रयस्त्रिंशत् । संकेत : छात्र शुद्ध-शुद्ध उच्चारण करें ।

प्रश्न 2. एकविंशतेः पञ्चाशत् यावत् संख्याः वदत ।
उत्तर : 21 = एकविंशतिः               36 = षट् त्रिंशत्
22  = द्वाविंशतिः                           37 = सप्त त्रिंशत्
23 = त्रयोविंशतिः                         38 = अष्ट त्रिंशत्
24 = चतुर्विंशति:                         39 = नवत्रिंशत्
25 = पंचविंशतिः                         40 = चत्वारिंशत्
26 = षट्विंशतिः                           41 = एकचत्वारिंशत्
27 = सप्तविंशतिः                       42 = द्वाचत्वारिंशत्
28 = अष्टाविंशतिः                      43 = त्रयचत्वारिंशत्
29 = नवविंशति:                        44 = चतुश्चत्वारिंशत्
30 = त्रिंशत्                               45 = पञ्च चत्वारिंशत्
31 = एकत्रिंशत्                         46 = षट् चत्वारिंशत्
32 = द्वात्रिंशत्                           47 = सप्त चत्वारिंशत्
33 = त्रयस्त्रिंशत्                       48 = अष्ट चत्वारिंशत्
34 = चतुस्त्रिंशत्                      49 = नव चत्वारिंशत्
35 = पञ्चत्रिंशत् ।                     50 = पञ्चाशत्।

लिखित :

प्रश्न 3. निम्नलिखितानां प्रश्नानाम् उत्तरम् एकपदेन लिखत :
(क) एकस्मिन् वर्षे कति मासाः भवन्ति ?
(ख) अस्माकं देशे सम्प्रति कति राज्यानि सन्ति ?
(ग) जनवरी – मासे कियन्तः दिवसाः भवन्ति ?
(घ) कः त्रयोविंशतितमः तीर्थंकरः अभवत्?
(ङ) अस्माकं मुखे कियन्तः दन्ताः सन्ति ?

उत्तर :
(क) एकस्मिन् वर्षे द्वादश मासा: भवन्ति ।
(ख) अस्माकं देशे सम्प्रति अष्टाविंशति राज्यानि सन्ति ।
(ग) जनवरी मासे एकत्रिंशत् दिवसाः भवन्ति ।
(घ) पार्श्वनाथः त्रयोविंशतितमः तीर्थंकरः अभवत् ।
(ङ) अस्माकं मुखे द्वात्रिंशत् दन्ताः सन्ति ।

प्रश्न 4. एकविंशते: आरभ्य त्रिंशत् यावत् संख्या: लिखत ।
उत्तर : एकविंशति: । द्वाविंशतिः । त्रयोविंशतिः । चतुर्विंशतिः । पंचविंशतिः । षट्विंशतिः । सप्तविंशतिः । अष्टाविंशतिः । ऊनत्रिंशत् (नवविंशतिः) । त्रिंशत् ।

प्रश्न 5. एकत्रिंशतः आरभ्य चत्वारिंशत् यावत् संख्या: लिखत ।
उत्तर : एकत्रिंशत् । द्वात्रिंशत् । त्रयस्त्रिंशत् । चतुस्त्रिंशत् । पञ्चत्रिंशत् । षट् त्रिंशत् । सप्त त्रिंशत्। अष्टत्रिंशत् । नवत्रिंशत् । चत्वारिंशत् ।

प्रश्न 6. एकचत्वारिंशतः आरभ्य पञ्चाशत् यावत् संख्या: लिखत ।
उत्तर : एकचत्वारिंशत्। द्वाचत्वारिंशत् । त्रयचत्वारिंशत् । चतुः चत्वारिंशत पञ्चचत्वारिंशत् । षट्चत्वारिंशत् । सप्तचत्वारिंशत् । अष्टचत्वारिंशत् । नवचत्वारिंशत पञ्चाशत् ।

प्रश्न 7. अधोलिखितान् अङ्कान् शब्देषु (अक्षरेषु) लिखतः
23,  27,  35,  46,  50,  38,  32,  25,  39,  31

उत्तर : 23 = त्रयोविंशतिः                      38 = अष्टत्रिंशत्
27 = सप्तविंशतिः                                 32 = द्वात्रिंशत्
35 पञ्चत्रिंशत् ।                                     25 = पंचविंशतिः
46 = षट्चत्वारिंशत्                             39 = नवत्रिंशत् ( ऊनचत्वारिंशत्)
50 = पञ्चाशत् ।                                   31 = एकत्रिंशत्

प्रश्न 8. पदमञ्जूषायाः पदं चित्वा रिक्तस्थानानि पूरयत:
एकत्रिंशत्, दिवसाः, अष्टाविंशतिः, सप्तविंशतिः, छात्रा:

(क) आकाशे सप्तविंशति नक्षत्राणि सन्ति ।
(ख) अस्माकं देशे अष्टाविंशति राज्यानि सन्ति ।
(ग) मार्चमासे एकत्रिंशत् दिवसाः भवन्ति ।
(घ) अस्माकं वर्गे चत्वारिंशत् छात्राः सन्ति ।
(ङ) एकस्मिन् मासे त्रिंशत् दिवसाः भवन्ति ।

प्रश्न 9. वचन – परिवर्तन कुरुतः

           एकवचनम्             बहुवचनम्
यथा – वदति          उत्तर :   वदन्ति
(क) भवति                      भवन्ति
(ख) कथयति                   कथयन्ति
(ग) पठसि                       पठथ
(घ) गच्छामि                   गच्छामः
(ङ) अस्ति                     सन्ति
(च) असि                       स्थ
(छ) धारयति                धारयन्ति
(ज) विकसति               विकसन्ति

प्रश्न 10. सत्यम् असत्यम् वा लिखतः
यथा – अस्माकं मुखे पञ्चाशत् दन्ताः सन्ति ।           असत्यम्
(क) अगस्तमासे एकत्रिंशत् दिवसाः भवन्ति ।            सत्यम्
(ख) आकाशे चतुर्विंशति: नक्षत्राणि सन्ति ।              असत्यम्
(ग) जुलाई – मासे त्रिंशत् दिवसाः भवन्ति ।               असत्यम्
(घ) फरवरी-मासे त्रिंशत् दिवसाः भवन्ति ।                असत्यम्
(ङ) पार्श्वनाथ: त्रयोविंशतितमः तीर्थंकरः आसीत् ।      सत्यम्

प्रश्न 11. सुमेलनं कुरुत:
   अ                                       आ
(क) पुष्पाणि                         (i) पृष्ठा:
(ख) तीर्थंकर :                       (ii) नक्षत्राणि
(ग) मुखे                               (iii) दन्ताः
(घ) आकाशे                         (iv) पार्श्वनाथ:
(ङ) पुस्तके                           (v) विकसन्ति

उत्तर : (क) — (v), (ख) – (iv), (ग) – (iii), (घ) – (ii), (ङ) पृष्ठा: ।

प्रश्न 12. अधोलिखितानां संख्यानाम् आरोहक्रमं लिखत :
द्वाविंशति:, एकविंशतिः, पञ्चविंशतिः, चतुर्विंशतिः सप्तविंशतिः, त्रयोविंशतिः, अष्टाविंशतिः, त्रिंशत्, नवविंशतिः, षड्विंशतिः ।
उत्तर— एकविंशतिः, द्वाविंशति:, त्रयोविंशतिः, चतुर्विंशतिः, पञ्चविंशति:, षड्विंशति:, सप्तविंशतिः, अष्टाविंशति:, नवविंशति:, त्रिंशत् ।

प्रश्न 13. निम्नलिखितानां संख्यानाम् अवरोहक्रमं लिखत :
एकत्रिंशत्, त्रयस्त्रिंशत्, द्वात्रिंशत्, पञ्चत्रिंशत्, षट्त्रिंशत्, ऊनचत्वारिंशत्, चत्वारिंशत्, द्वाचत्वारिंशत्, चतुश्चत्वारिंशत्, त्रयश्चत्वारिंशत्, षट्चत्वारिंशत्, ऊनपञ्चाशत्, पञ्चाशत् ।
उत्तर – पञ्चाशत्, ऊनपञ्चाशत्, षट्चत्वारिंशत्, चतुश्चत्वारिंशत्, त्रयश्चत्वारिंशत्, द्वाचत्वारिंशत्, चत्वारिंशत्, ऊनचत्वारिंशत्, षट्त्रिंशत्, पञ्चत्रिंशत्, त्रयस्त्रिंशत्, द्वात्रिंशत्, एकत्रिंशत् ।

Sankhya Gyanam Class 7th Sanskrit Solutions

Read moreClick here
Read class 10th sanskritClick here
Patliputra Vaibhawam class 10th Sanskrit arth YouTube- Click here

Leave a Comment