Bihar Board Class 7th Sanskrit अमृता भाग 2 नवम: पाठ: सुभाषितान‍ि | Shubhasatinai Class 7th Sanskrit Solutions

इस पोस्‍ट में हमलोग बिहार बोर्ड के कक्षा 7 के संस्‍कृत अमृता भाग 2 पाठ 9 सुभाषितान‍ि (Shubhasatinai Class 7th Sanskrit Solutions) के सभी पाठ के व्‍याख्‍या को पढ़ेंगें।

Shubhasatinai Class 6th Sanskrit Solutions

नवम: पाठ:
सुभाषितान‍ि
(सुन्‍दर वचन)

अभ्यास के प्रश्न एवं उत्तर

मौखिक :

प्रश्न 1. उदाहरणानुसारेण भावबोधकं पद्यांशं वदत :
यथा — ऊँचे विचार वालों के लिए संसार ही परिवार है ।
उत्तर—उदारचरितानां तु वसुधैव कुटुम्बकम् ।

(i) गँवार सलाह से कुपित हो जाता है ।
उत्तर— उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये ।

(ii) राजा गुप्तचरों से सब जान लेते हैं ।
उत्तर—चारैः पश्यन्ति राजानः ।

(iii) बड़े-बड़े घराने झगड़कर बर्बाद हो जाते हैं ।
उत्तर — कलहान्तानि हर्म्याणि ।

(iv) समर्थ के लिए क्या असंभव है ?
उत्तर –कोऽतिभारः समर्थानां ।

(v) चुप रहना सबसे भला होता है ।
उत्तर — मौनं सर्वार्थसाधनम् ।

प्रश्न 2. पाठस्य श्लोकद्वयं सस्वरं श्रावयन्त :
उत्तर : 1. विद्वत्वं च नृपत्वं च नैव तुल्यं कदाचन् ।
स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते ।।

2. उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये ।
पयःपानं भुजंगानां केवलं विषवर्धनम् ।।

लिखित :

प्रश्न 3. रिक्तस्थानं पूरयतः
उत्तर : (क) उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये ।
पयःपानं भुजंगानां केवलं विषवर्धनम् ॥

(ख) अयं निजः परो वेति गणना लघुचेतनाम् ।
उदारचरितानां तु वसुधैव कुटुम्बकम् ॥

प्रश्न 4. निम्नलिखितानां जून्तनां नामानि मातृभाषायां लिखतः

उत्तर : व्याघ्र:    –   बाघ ।      अजा  –  बकरी ।
मृग: – हिरन ।          अश्व: – घोड़ा ।
वृष: – बैल |             कूर्मः  – कछुआ ।
वृश्चिक: – बिच्छू ।      घोटक: – घोड़ा ।
मीन: – मछली ।         नकुल: – नेवला ।
हस्ती – हाथी ।          गर्दभः – गदहा ।

प्रश्न 5. समुचितविभक्तिप्रयोगेण रिक्तस्थानानि पूरयत:
यथा – सः मुखेन खादति । (मुख)
उत्तर : (क) गंगा हिमालयात् निर्गच्छति । (हिमालय)
(ख) भारतस्य राजधानी दिल्ली अस्ति । (भारत)
(ग) वृक्षात् पत्राणि पतन्ति । (पत्र)
(घ) वयं नेत्राभ्यां पश्याम: । (नेत्र)
(ङ) ताः विद्यालयं गच्छन्ति । (विद्यालय)

प्रश्न 6. वाक्यानि रचयत:
(क) यूयम् — यूयम् कुत्र गच्छथ ?
(ख) शनै: – कूर्मः शनैः-शनैः वनस्यान्ते अगच्छत् ।
(ग) हसाम: – वयं हसामः ।
(घ) साधव: – साधवः सर्वत्र न दृश्यन्ति ।
(ङ) वनेषु — मृगाः वनेषु चरन्ति ।

प्रश्न 8. स्वस्मरणेन द्वौ श्लोकौ लिखत ।
उत्तर : (i) अधमा धनमिच्छन्ति धनमानौ च मध्यमाः ।
उत्तमा मानमिच्छन्ति, मानो हि महतां धनम् ॥

(ii) सत्यं माता पिता ज्ञानं धर्मो भ्राता दया सखा ।
शान्ति: पत्नी क्षमा पुत्रः षडेते नम बान्धवा ||

प्रश्न 9. श्लोकमेकं लिखित्वा तस्यार्थ हिन्दीभाषायां लिखत ।
उत्तर : विद्या मित्रं प्रवासेषु भार्या मित्र गृहेषु च ।
व्याधितस्योषधं मित्रं, धर्मो मित्रं मृतस्य च ॥
उत्तर—परदेश में रहने वालों के लिए विद्या (ज्ञान) मित्र होती है, घर में रहनेवालों के लिए पत्नी ही विपत्ति के समय सहयोग देनेवाली होती है। रोगी व्यक्ति का मित्र दवा होती है तथा मरे हुए व्यक्ति का सहायक उसके द्वारा किया धर्म-कर्म होता है ।

Read moreClick here
Read class 10th sanskritClick here
Patliputra Vaibhawam class 10th Sanskrit arth YouTube- Click here

Leave a Comment