• Skip to primary navigation
  • Skip to main content
  • Skip to primary sidebar
  • Skip to footer

ECI TUTORIAL

Everything about Bihar Board

  • Home
  • Class 12th Solution
  • Class 10th Solution
  • Class 9th Solution
  • Bihar Board Class 8th Solution
  • Bihar Board Class 7th Solutions
  • Bihar Board Class 6th Solutions
  • Latest News
  • Contact Us

Bihar Board Class 7th Sanskrit अमृता भाग 2 द्वादश: पाठ: अरण्‍यम् | Aranyam Class 7th Sanskrit Solutions

May 25, 2023 by Tabrej Alam Leave a Comment

इस पोस्‍ट में हमलोग बिहार बोर्ड के कक्षा 7 के संस्‍कृत अमृता भाग 2 पाठ 12 अरण्‍यम् ( Aranyam Class 7th Sanskrit Solutions) के सभी पाठ के व्‍याख्‍या को पढ़ेंगें।

Aranyam Class 6th Sanskrit Solutions

द्वादश: पाठ:
अरण्‍यम्
(वन)

अभ्यास के प्रश्न एवं उत्तर

मौखिक :

प्रश्न 1. अधोलिखितानां पदानाम् उच्चारणं कुरुतः
अरण्येषु, ओषधयश्च, प्राणरक्षायै, क्षणमपि, जीवनोपयोगिनाम्, वर्धमानमस्ति, वारयितुम्, स्यात् तर्हि, प्रदूषणेन, कर्त्तव्यम् ।
संकेत : छात्र जोर-जोर से शुद्ध-शुद्ध उच्चारण करें ।

प्रश्न 2. संस्कृतभाषायां स्वनाम स्वजन्मस्थानं च वदत |
उत्तर—अहम् कपिलदेवः अस्मि । मम जन्मस्थानम् पाटलिपुत्रम् अस्ति ।

प्रश्न 3. अधोलिखितानां पदानां सन्धिविच्छेदं वदतः
ओषधयश्च, अत्यावश्यकम्, वायुञ्च, ततस्ततः, सोऽहम्
उत्तर : ओषधयश्च = ओषधयः + च ।
अत्यावश्यकम् = अति + आवश्यकम् ।
वायुञ्च = वायुम् + च ।
ततस्तत: = ततः + ततः ।
सोऽहम् = स + अहम् ।

लिखित :

सुमेलनं कुरुतः
        अ                        आ
(क) दत्वा                      (i) पा + क्त्वा
(ख) दृष्ट्वा                    (ii) गम् + क्त्वा
(ग) पीत्वा                    (iii) पठ् + क्त्वा
(घ) गत्वा                    (iv) दृश् + क्त्वा
(ङ) पठित्वा                (v) दा + क्त्वा

उत्तर : (क) — (v), (ख) – (iv), (ग)—— (i), (घ) – (ii), (ङ) – (iii) ।

प्रश्न 5. अधोलिखितानां प्रश्नानाम् उत्तरम् पूर्णवाक्येन लिखतः
(क) वृक्षाणां समूहः किं भवति ?
(ख) अरण्ये कीदृशाः वृक्षाः भवन्ति ?
(ग) वनेभ्यः प्राप्तेभ्यः काष्ठेभ्यो जनाः केषां निर्माणं कुर्वन्ति ?
(घ) वृक्षाः कं वायुं गृह्णन्ति ?
(ङ) वृक्षाः कं वायु मुञ्चन्ति ?
(च) कस्य प्रदूषणात् जनाः रुग्णाः भवन्ति ?
(छ) कं विना वयं क्षणमपि न जीवाम: ?
(ज) अरण्यं वर्षार्थं कान् आकर्षति ?
(झ) केषां निरन्तरं कर्तनेन संसारस्य महती हानिः सञ्जाता ?
(ञ) केषां संरक्षणं संवर्धनं च कर्त्तव्यम् ?

उत्तर :
(क) वृक्षाणां समूहः अरण्यम् वनं वा भवति ।
(ख) अरण्ये प्रकृतिसंभवा वृक्षाः भवन्ति ।
(ग) वनेभ्यः प्राप्तेभ्यः काष्ठेभ्यो जनाः उपस्कराणाम् निर्माणं कुर्वन्ति ।
(घ) वृक्षा: दूषितं वायुं गृह्णन्ति ।
(ङ) वृक्षा: ऑक्सीजननामकं वायुम् मुञ्चन्ति ।
(च) वायुप्रदूषणात् जनाः रुग्णाः भवन्ति ।
(छ) वायुम् विना वयम् क्षणमपि न जीवामः ।
(ज) अरण्यं वर्षार्थम् मेघान् आकर्षति ।
(झ) वृक्षाणां निरंतरं कर्त्तनेन संसारस्य महती हानिः सञ्जाता ।
(ञ) वृक्षाणां संरक्षणं संवर्धनम् च कर्त्तव्यम् ।

प्रश्न 6. कोष्ठात् उचितं पदं चित्वा रिक्तस्थानानि पूरयतः
(क) व्याघ्राः, सिंहाः, भल्लूका:, शृगालप्रभृतयः पशवः वने एवं सहजरूपेण निवसन्ति ।       (वने, ग्रामे )
(ख) अरण्येषु विविधाः वनस्पतयः भवन्ति ।                                                                     (भूपतय:, वनस्पतय:)
(ग) वनेभ्यः विविधाः ओषधयः मिलन्ति ।                                                                         (ओषधयः, भवनानिं)
(घ) संसारे अधुना पर्यावरणप्रदूषणं निरन्तरं वर्धमानम् अस्ति ।                                        (वर्धमानम्, हसमानम्)
(ङ) वायुप्रदूषणात् जना: रुग्णाः भवन्ति ।                                                                       (नीरोगा:, रुग्णा:)
(च) जीवनोपयोगिनां वस्तूनां मध्ये वायोः प्रथमं स्थानम् अस्ति ।                                        (वायो:, भोजनस्य)
(छ) वायुं विना वयं क्षणम् अपि न जीवामः ।                                                                    (जलं, वायुं)
(ज) वृक्षा: संसारे सततं वर्धमानाम् उष्णतां वारयितुं क्षमाः ।                                              (उष्णता, शीतलता)

प्रश्न 7. अधोलिखितानां पदानां सन्धिं सन्धिविच्छेदं वा कुरुतः
उत्तरः ओषधयः + च       = ओषधयश्च
अत्यावश्यकम्               = अति + आवश्यकम्
वायुञ्च                           = वायुम् + च
सञ्जाता                         = सम् + जाता

प्रश्न 8. मेलनं कुरुत :
(क) अरण्यम्                                1. ऑक्सीजन
(ख) प्राणवायुः                               2. वर्षणम्
(ग) वृक्षकर्त्तनम्                            3. उपस्कर:
(घ) कार्बनडाइऑक्साइड            4. भूक्षरणम्
(ङ) काष्ठः                                   5. वायुप्रदूषणम् :

उत्तर : (क) – (2), (ख) – (1), (ग) –(4), (घ) – (5), (ङ) – (3) ।

प्रश्न 9. वनों के विनाश से क्या हानि होती है ?
उत्तर- वन (पेड़-पौधे) प्राणियों के सच्चे साथी हैं। लेकिन मानव अपने क्षुद्र स्वार्थ पूर्ति के लिए इनके विनाश पर तुला हुआ है। वनों की कटाई से ऑक्सीजन जन्य प्राणवायु घटता है तथा प्राणनाशक वायु कार्बन डाइऑक्साइड की मात्रा बढ़ने से गर्मी बढ़ती है । भूक्षरण होता है। वर्षा में कमी हो जाती है क्योंकि पेड़-पौधे ही मेघ को आकर्षित करते हैं। जंगली प्राणियों का अभाव हो जाता है। पर्यावरण प्रदूषित होने के कारण लोग अनेक जानलेवा बीमारियों के चपेट में आ जाते हैं।

प्रश्न 10. वनों से क्या लाभ होते हैं ?
उत्तर— वनों पर जीवों का जीवन आश्रित रहता है। पेड़ ऑक्सीजन छोड़ते हैं तथा कार्बन डाइऑक्साइड जैसी दूषित वायु ग्रहण करते हैं। वन भूक्षरण को रोकता है । पर्यावरण को स्वच्छ रखता है । बादलों को आकर्षित करके वर्षा करवाता है। वन्य जीवों को सुरक्षा प्रदान करता है। जड़ी-बूटियाँ तथा बहुमूल्य लकड़ियाँ वनों से ही प्राप्त होते हैं । विभिन्न प्रकार के फलों के अतिरिक्त, औषधियाँ एवं वनस्पतियाँ वनों से ही मिलती हैं ।

प्रश्न 11. निम्नलिखितानां पदानाम् अर्थं लिखतः
अरण्यम्, प्रकृतिसंभवा:, भल्लुकः, वानरः, उपस्करः, रुग्णः, वारयितुम्, भूक्षरणम्, संरक्षितः, महती, संवर्धनम्, संरक्षणम् ।

उत्तर—अरण्यम् = वन । प्रकृतिसंभवा = प्राकृतिक रूप से उत्पन्न । भल्लुक: = भालू । वानरः = बन्दर | उपस्कर: = फर्नीचर, लकड़ी के सामान । रुग्ण: = रोगी । वारयितुम् रोकने के लिए । भूक्षरणम् = भूमि अपरदन, मिट्टी का कटना । संरक्षित = सुरक्षित । महती = महान् । संवर्धनम् = बढ़ाना । संरक्षणम् = रक्षा करना ।

प्रश्न 12. संस्कृते अनुवादं कुरुतः
(क) वह प्रतिदिन विद्यालय जाता है ।
(ख) तुमलोग मन से (मनसा) पढ़ो ( पठत) ।
(ग) विद्यालय के चारों ओर (परित: ) वृक्ष हैं
(घ) पेड़ से (वृक्षात् ) पत्ते गिरते हैं ।
(ङ) हे बालक ! यहाँ (अत्र) आओ ।
(च) दादाजी (पितामहः) कहानी (कथा) कहते हैं ।
(छ) वे लोग सोहन के लिए वस्त्र लाते हैं

उत्तर :
(क) स: प्रतिदिनं विद्यालयम् गच्छति ।
(ख) यूयम् मनसा पठत ।
(ग) विद्यालयस्य परितः वृक्षाः सन्ति ।
(घ) वृक्षात् पत्राणि पतन्ति ।
(ङ) हे बालक! अत्र आगच्छ ।
(च) पितामहः कथां कथयति ।
(छ) ते मोहनाय वस्त्राणि आनयन्ति ।

Read more– Click here
Read class 10th sanskrit– Click here
Patliputra Vaibhawam class 10th Sanskrit arth YouTube- Click here

Post Views: 84

Filed Under: Sanskrit

Reader Interactions

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Primary Sidebar

Class 10th Solutions Notes

  • Class 10th Hindi Solutions
  • Class 10th Sanskrit Solutions
  • Class 10th English Solutions
  • Class 10th Science Solutions
  • Class 10th Social Science Solutions
  • Class 10th Maths Solutions

Class 12th Solutions

  • Class 12th English Solutions
  • Class 12th Hindi Solutions
  • Class 12th Physics Solutions
  • Class 12th Chemistry Solutions
  • Class 12th Biology Objective Questions
  • Class 12th Geography Solutions
  • Class 12th History Solutions
  • Class 12th Political Science Solutions

Search here

Social Media

  • YouTube
  • Instagram
  • Twitter
  • Facebook

Recent Comments

  • Aman reja on Class 10th Science Notes Bihar Board | Bihar Board Class 10 Science Book Solutions
  • Aman reja on Class 10th Science Notes Bihar Board | Bihar Board Class 10 Science Book Solutions
  • Aman reja on Class 10th Science Notes Bihar Board | Bihar Board Class 10 Science Book Solutions

Recent Posts

  • Bihar Board Class 8 Maths घातांक और घात Ex 10.2
  • Bihar Board Class 8 Maths बीजीय व्यंजक Ex 9.4
  • Bihar Board Class 8 Maths बीजीय व्यंजक Ex 9.3
  • Bihar Board Class 8 Maths बीजीय व्यंजक Ex 9.2
  • Bihar Board Class 8 Maths बीजीय व्यंजक Ex 9.1

Connect with Me

  • Email
  • Facebook
  • Instagram
  • Twitter
  • YouTube

Most Viewed Posts

  • Bihar Board Text Book Solutions for Class 12th, 11th, 10th, 9th, 8th, 7th, 6th
  • Bihar Board Class 12th Book Notes and Solutions
  • Patliputra Vaibhavam in Hindi – संस्‍कृत कक्षा 10 पाटलिपुत्रवैभवम् ( पाटलिपुत्र का वैभव )
  • Ameriki Swatantrata Sangram Class 9 | कक्षा 9 इतिहास इकाई-2 अमेरिकी स्वतंत्रता संग्राम
  • Bihar Board Class 10th Sanskrit Solutions Notes पीयूषम् द्वितीयो भाग: (भाग 2)

About Me

Hey friends, This is Tabrej Alam. In this website, we will discuss all about bihar board syllabus.

Footer

Most Viewed Posts

  • Bihar Board Text Book Solutions for Class 12th, 11th, 10th, 9th, 8th, 7th, 6th
  • Bihar Board Class 12th Book Notes and Solutions
  • Patliputra Vaibhavam in Hindi – संस्‍कृत कक्षा 10 पाटलिपुत्रवैभवम् ( पाटलिपुत्र का वैभव )

Class 10th Solutions

Class 10th Hindi Solutions
Class 10th Sanskrit Solutions
Class 10th English Solutions
Class 10th Science Solutions
Class 10th Social Science Solutions
Class 10th Maths Solutions

Recent Posts

  • Bihar Board Class 8 Maths घातांक और घात Ex 10.2
  • Bihar Board Class 8 Maths बीजीय व्यंजक Ex 9.4

Follow Me

  • YouTube
  • Instagram
  • Twitter
  • Facebook

Quick Links

  • Home
  • Bihar Board
  • Books Downloads
  • Tenth Books Pdf

Other Links

  • About us
  • Privacy Policy
  • Terms and Conditions
  • Disclaimer

Copyright © 2022 ECI TUTORIAL.