Bihar Board Class 7th Sanskrit अमृता भाग 2 त्रयोदश: पाठ: परिहास-कथा | Parihaas Katha Calss 7th Sanskrit Solutions

इस पोस्‍ट में हमलोग बिहार बोर्ड के कक्षा 7 के संस्‍कृत अमृता भाग 2 पाठ 13 परिहास-कथा (Parihaas Katha Calss 7th Sanskrit Solutions) के सभी पाठ के व्‍याख्‍या को पढ़ेंगें।

Parihaas Katha Calss 6th Sanskrit Solutions

त्रयोदश: पाठ:
परिहास-कथा
(हास्‍य कथा)

अभ्यास के प्रश्न एवं उत्तर

मौखिक :

प्रश्न 1. अधोलिखितानां पदानाम् उच्चारणं कुरुत:
प्रत्यग्रबुद्धिः मित्रयोर्मध्ये, महिष्याः, अनुबन्धः, पूर्वार्धभागस्य, पश्चाद्भागस्य, अपरस्तु, अपरार्धभागस्य, वञ्चितः, दोहनकालेऽपि दण्डप्रहारेण, पादप्रहारेण, ताडितवती, पूर्वार्धस्वामी, स्वधूर्ततायाः, लज्जितश्च, दुग्धग्रहणे ।
संकेत : छात्र जोर-जोर से शुद्ध-शुद्ध उच्चारण करें ।

प्रश्न 2. निम्नलिखितानां पदानां सन्धिविच्छेदं वदत :
(क) मित्रयोर्मध्ये       = मित्रयोः + मध्ये
(ख) वञ्चितोऽस्मि     = वञ्चितः + अस्मि
(ग) पूर्वार्धस्य          = पूर्व + अर्धस्य
(घ) लज्जितश्च         = लज्जित: + च
(ङ) अपरस्तु         = अपर: + अस्तु

प्रश्न 3. गोनू झा से संबंधित या उससे मिलती-जुलती एक अन्य कथा सुनाएँ ।
संकेत : छात्र गोनू झा से सम्बन्धित कहानी की किताब पुस्तकालय से लेकर पढ़े और कोई एक कथा सुनाएँ ।

लिखित :

प्रश्न 4. अधोलिखितानां पदानाम् अर्थं लिखत :
एकदा, महिष्याः, अनुबन्ध:, पूर्वार्धभागस्य, पश्चाद्भागस्य, इत्थम्, रोचते । उत्तर—एकदा = एकबार । महिष्याः = भैंस का । अनुबन्ध: = समझौता । पूर्वार्धभागस्य अगले आधे भाग का । पश्चाद्भागस्य = पीछे भाग का । इत्थम् = इस प्रकार । रोचते = अच्छा लगता है ।

प्रश्न 5. अधोलिखितानि पदानि अनुसृत्य सदृशानि पदानि लिखतः
दुग्धम्, वञ्चिताम्, महिष्याः, वञ्चितोऽस्मि, दण्डप्रहारेण
उत्तर— दुग्धम् = क्षीरम् । वञ्चिताम् = अप्राप्ताम् । महिष्या: = महिषी । वञ्चितोऽस्मि अप्राप्तोऽस्मि । दण्डप्रहारेण = लगूड़ प्रहारेण ।

प्रश्न 6. ‘परिहास- कथापाठ से मिलती-जुलती एक अन्य कहानी लिखें ।
संकेत : पुस्तकालय से गोनू झा की कहानियाँ पढ़ें और लिखें ।

प्रश्न 7. अधोलिखितानि अशुद्धानि पदानि शुद्धानि कृत्वा लिखतः
महिस्याः, परामर्षम्, पादप्रहारेन, भोजनादिणा, पृस्टवान्
उत्तर—महिष्याः, परामर्शम्, पादप्रहारेण, भोजनादिना, पृष्टवान् ।

प्रश्न 8. निम्नलिखितानां प्रश्नानाम् उत्तराणि लिखत
(क) मित्रयोर्मध्ये कस्याः विषये अनुबन्धः अभवत् ?
(ख) महिष्याः पूर्वार्धभागस्य अधिकारी कः आसीत् ?
(ग) सर्वदा कः वञ्चितः भवति स्म ?
(घ) परिहास – कथाइति पाठेन का शिक्षा मिलति ?

उत्तर – (क) मित्रयोर्मध्ये महिष्याः विषये अनुबंधः अभवत् ।
(ख) महिष्याः पूर्वार्धभागस्य अधिकारी मूर्खः आसीत् ।
(ग) सर्वदा मूर्खः वञ्चितः भवति स्म ।
(घ) ‘परिहास-कथा’ इति पाठेन बौद्धिक विकासः मनोरंजनम् च भवति ।

प्रश्न 10 मञ्जूषायाः उचितं पदं चित्वा रिक्तस्थानानि पूरयत :
चतुर:,   महिष्याः,     मूर्ख:,    महिषी,   मूको (मूकः)
(क) एकदा मित्रयोर्मध्ये एकस्याः महिष्याः विषये अनुबन्धः अभवत् ।
(ख) महिष्याः पश्चाद्भागस्य स्वामी चतुरः आसीत् ।
(ग) महिष्याः पूर्वार्धभागस्य स्वामी मूर्खः आसीत् ।
(घ) दोहनकाले दण्डप्रहारेण महिषा कुपिता जाता ।
(ङ) चतुर: मूको (मूकाः) जात: ।

Read moreClick here
Read class 10th sanskritClick here
Patliputra Vaibhawam class 10th Sanskrit arth YouTube- Click here

Leave a Comment